Declension table of ?juṅganīyā

Deva

FeminineSingularDualPlural
Nominativejuṅganīyā juṅganīye juṅganīyāḥ
Vocativejuṅganīye juṅganīye juṅganīyāḥ
Accusativejuṅganīyām juṅganīye juṅganīyāḥ
Instrumentaljuṅganīyayā juṅganīyābhyām juṅganīyābhiḥ
Dativejuṅganīyāyai juṅganīyābhyām juṅganīyābhyaḥ
Ablativejuṅganīyāyāḥ juṅganīyābhyām juṅganīyābhyaḥ
Genitivejuṅganīyāyāḥ juṅganīyayoḥ juṅganīyānām
Locativejuṅganīyāyām juṅganīyayoḥ juṅganīyāsu

Adverb -juṅganīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria