Declension table of ?juṅganīya

Deva

NeuterSingularDualPlural
Nominativejuṅganīyam juṅganīye juṅganīyāni
Vocativejuṅganīya juṅganīye juṅganīyāni
Accusativejuṅganīyam juṅganīye juṅganīyāni
Instrumentaljuṅganīyena juṅganīyābhyām juṅganīyaiḥ
Dativejuṅganīyāya juṅganīyābhyām juṅganīyebhyaḥ
Ablativejuṅganīyāt juṅganīyābhyām juṅganīyebhyaḥ
Genitivejuṅganīyasya juṅganīyayoḥ juṅganīyānām
Locativejuṅganīye juṅganīyayoḥ juṅganīyeṣu

Compound juṅganīya -

Adverb -juṅganīyam -juṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria