Declension table of ?juṅganīya

Deva

MasculineSingularDualPlural
Nominativejuṅganīyaḥ juṅganīyau juṅganīyāḥ
Vocativejuṅganīya juṅganīyau juṅganīyāḥ
Accusativejuṅganīyam juṅganīyau juṅganīyān
Instrumentaljuṅganīyena juṅganīyābhyām juṅganīyaiḥ juṅganīyebhiḥ
Dativejuṅganīyāya juṅganīyābhyām juṅganīyebhyaḥ
Ablativejuṅganīyāt juṅganīyābhyām juṅganīyebhyaḥ
Genitivejuṅganīyasya juṅganīyayoḥ juṅganīyānām
Locativejuṅganīye juṅganīyayoḥ juṅganīyeṣu

Compound juṅganīya -

Adverb -juṅganīyam -juṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria