Declension table of ?juṅgamāna

Deva

NeuterSingularDualPlural
Nominativejuṅgamānam juṅgamāne juṅgamānāni
Vocativejuṅgamāna juṅgamāne juṅgamānāni
Accusativejuṅgamānam juṅgamāne juṅgamānāni
Instrumentaljuṅgamānena juṅgamānābhyām juṅgamānaiḥ
Dativejuṅgamānāya juṅgamānābhyām juṅgamānebhyaḥ
Ablativejuṅgamānāt juṅgamānābhyām juṅgamānebhyaḥ
Genitivejuṅgamānasya juṅgamānayoḥ juṅgamānānām
Locativejuṅgamāne juṅgamānayoḥ juṅgamāneṣu

Compound juṅgamāna -

Adverb -juṅgamānam -juṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria