Declension table of ?juṅgamāna

Deva

MasculineSingularDualPlural
Nominativejuṅgamānaḥ juṅgamānau juṅgamānāḥ
Vocativejuṅgamāna juṅgamānau juṅgamānāḥ
Accusativejuṅgamānam juṅgamānau juṅgamānān
Instrumentaljuṅgamānena juṅgamānābhyām juṅgamānaiḥ juṅgamānebhiḥ
Dativejuṅgamānāya juṅgamānābhyām juṅgamānebhyaḥ
Ablativejuṅgamānāt juṅgamānābhyām juṅgamānebhyaḥ
Genitivejuṅgamānasya juṅgamānayoḥ juṅgamānānām
Locativejuṅgamāne juṅgamānayoḥ juṅgamāneṣu

Compound juṅgamāna -

Adverb -juṅgamānam -juṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria