Declension table of ?jucyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jucyamānā | jucyamāne | jucyamānāḥ |
Vocative | jucyamāne | jucyamāne | jucyamānāḥ |
Accusative | jucyamānām | jucyamāne | jucyamānāḥ |
Instrumental | jucyamānayā | jucyamānābhyām | jucyamānābhiḥ |
Dative | jucyamānāyai | jucyamānābhyām | jucyamānābhyaḥ |
Ablative | jucyamānāyāḥ | jucyamānābhyām | jucyamānābhyaḥ |
Genitive | jucyamānāyāḥ | jucyamānayoḥ | jucyamānānām |
Locative | jucyamānāyām | jucyamānayoḥ | jucyamānāsu |