Declension table of ?juṭyamāna

Deva

MasculineSingularDualPlural
Nominativejuṭyamānaḥ juṭyamānau juṭyamānāḥ
Vocativejuṭyamāna juṭyamānau juṭyamānāḥ
Accusativejuṭyamānam juṭyamānau juṭyamānān
Instrumentaljuṭyamānena juṭyamānābhyām juṭyamānaiḥ juṭyamānebhiḥ
Dativejuṭyamānāya juṭyamānābhyām juṭyamānebhyaḥ
Ablativejuṭyamānāt juṭyamānābhyām juṭyamānebhyaḥ
Genitivejuṭyamānasya juṭyamānayoḥ juṭyamānānām
Locativejuṭyamāne juṭyamānayoḥ juṭyamāneṣu

Compound juṭyamāna -

Adverb -juṭyamānam -juṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria