Declension table of ?juṭiṣyat

Deva

NeuterSingularDualPlural
Nominativejuṭiṣyat juṭiṣyantī juṭiṣyatī juṭiṣyanti
Vocativejuṭiṣyat juṭiṣyantī juṭiṣyatī juṭiṣyanti
Accusativejuṭiṣyat juṭiṣyantī juṭiṣyatī juṭiṣyanti
Instrumentaljuṭiṣyatā juṭiṣyadbhyām juṭiṣyadbhiḥ
Dativejuṭiṣyate juṭiṣyadbhyām juṭiṣyadbhyaḥ
Ablativejuṭiṣyataḥ juṭiṣyadbhyām juṭiṣyadbhyaḥ
Genitivejuṭiṣyataḥ juṭiṣyatoḥ juṭiṣyatām
Locativejuṭiṣyati juṭiṣyatoḥ juṭiṣyatsu

Adverb -juṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria