Declension table of ?juṭiṣyat

Deva

MasculineSingularDualPlural
Nominativejuṭiṣyan juṭiṣyantau juṭiṣyantaḥ
Vocativejuṭiṣyan juṭiṣyantau juṭiṣyantaḥ
Accusativejuṭiṣyantam juṭiṣyantau juṭiṣyataḥ
Instrumentaljuṭiṣyatā juṭiṣyadbhyām juṭiṣyadbhiḥ
Dativejuṭiṣyate juṭiṣyadbhyām juṭiṣyadbhyaḥ
Ablativejuṭiṣyataḥ juṭiṣyadbhyām juṭiṣyadbhyaḥ
Genitivejuṭiṣyataḥ juṭiṣyatoḥ juṭiṣyatām
Locativejuṭiṣyati juṭiṣyatoḥ juṭiṣyatsu

Compound juṭiṣyat -

Adverb -juṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria