Declension table of ?juṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejuṭiṣyamāṇam juṭiṣyamāṇe juṭiṣyamāṇāni
Vocativejuṭiṣyamāṇa juṭiṣyamāṇe juṭiṣyamāṇāni
Accusativejuṭiṣyamāṇam juṭiṣyamāṇe juṭiṣyamāṇāni
Instrumentaljuṭiṣyamāṇena juṭiṣyamāṇābhyām juṭiṣyamāṇaiḥ
Dativejuṭiṣyamāṇāya juṭiṣyamāṇābhyām juṭiṣyamāṇebhyaḥ
Ablativejuṭiṣyamāṇāt juṭiṣyamāṇābhyām juṭiṣyamāṇebhyaḥ
Genitivejuṭiṣyamāṇasya juṭiṣyamāṇayoḥ juṭiṣyamāṇānām
Locativejuṭiṣyamāṇe juṭiṣyamāṇayoḥ juṭiṣyamāṇeṣu

Compound juṭiṣyamāṇa -

Adverb -juṭiṣyamāṇam -juṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria