Declension table of ?juṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejuṭiṣyamāṇaḥ juṭiṣyamāṇau juṭiṣyamāṇāḥ
Vocativejuṭiṣyamāṇa juṭiṣyamāṇau juṭiṣyamāṇāḥ
Accusativejuṭiṣyamāṇam juṭiṣyamāṇau juṭiṣyamāṇān
Instrumentaljuṭiṣyamāṇena juṭiṣyamāṇābhyām juṭiṣyamāṇaiḥ juṭiṣyamāṇebhiḥ
Dativejuṭiṣyamāṇāya juṭiṣyamāṇābhyām juṭiṣyamāṇebhyaḥ
Ablativejuṭiṣyamāṇāt juṭiṣyamāṇābhyām juṭiṣyamāṇebhyaḥ
Genitivejuṭiṣyamāṇasya juṭiṣyamāṇayoḥ juṭiṣyamāṇānām
Locativejuṭiṣyamāṇe juṭiṣyamāṇayoḥ juṭiṣyamāṇeṣu

Compound juṭiṣyamāṇa -

Adverb -juṭiṣyamāṇam -juṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria