Declension table of ?juṭamānā

Deva

FeminineSingularDualPlural
Nominativejuṭamānā juṭamāne juṭamānāḥ
Vocativejuṭamāne juṭamāne juṭamānāḥ
Accusativejuṭamānām juṭamāne juṭamānāḥ
Instrumentaljuṭamānayā juṭamānābhyām juṭamānābhiḥ
Dativejuṭamānāyai juṭamānābhyām juṭamānābhyaḥ
Ablativejuṭamānāyāḥ juṭamānābhyām juṭamānābhyaḥ
Genitivejuṭamānāyāḥ juṭamānayoḥ juṭamānānām
Locativejuṭamānāyām juṭamānayoḥ juṭamānāsu

Adverb -juṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria