Declension table of ?juṭamāna

Deva

MasculineSingularDualPlural
Nominativejuṭamānaḥ juṭamānau juṭamānāḥ
Vocativejuṭamāna juṭamānau juṭamānāḥ
Accusativejuṭamānam juṭamānau juṭamānān
Instrumentaljuṭamānena juṭamānābhyām juṭamānaiḥ juṭamānebhiḥ
Dativejuṭamānāya juṭamānābhyām juṭamānebhyaḥ
Ablativejuṭamānāt juṭamānābhyām juṭamānebhyaḥ
Genitivejuṭamānasya juṭamānayoḥ juṭamānānām
Locativejuṭamāne juṭamānayoḥ juṭamāneṣu

Compound juṭamāna -

Adverb -juṭamānam -juṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria