Declension table of ?juṭṭavat

Deva

NeuterSingularDualPlural
Nominativejuṭṭavat juṭṭavantī juṭṭavatī juṭṭavanti
Vocativejuṭṭavat juṭṭavantī juṭṭavatī juṭṭavanti
Accusativejuṭṭavat juṭṭavantī juṭṭavatī juṭṭavanti
Instrumentaljuṭṭavatā juṭṭavadbhyām juṭṭavadbhiḥ
Dativejuṭṭavate juṭṭavadbhyām juṭṭavadbhyaḥ
Ablativejuṭṭavataḥ juṭṭavadbhyām juṭṭavadbhyaḥ
Genitivejuṭṭavataḥ juṭṭavatoḥ juṭṭavatām
Locativejuṭṭavati juṭṭavatoḥ juṭṭavatsu

Adverb -juṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria