Declension table of ?juṭṭā

Deva

FeminineSingularDualPlural
Nominativejuṭṭā juṭṭe juṭṭāḥ
Vocativejuṭṭe juṭṭe juṭṭāḥ
Accusativejuṭṭām juṭṭe juṭṭāḥ
Instrumentaljuṭṭayā juṭṭābhyām juṭṭābhiḥ
Dativejuṭṭāyai juṭṭābhyām juṭṭābhyaḥ
Ablativejuṭṭāyāḥ juṭṭābhyām juṭṭābhyaḥ
Genitivejuṭṭāyāḥ juṭṭayoḥ juṭṭānām
Locativejuṭṭāyām juṭṭayoḥ juṭṭāsu

Adverb -juṭṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria