Declension table of ?juṭṭa

Deva

MasculineSingularDualPlural
Nominativejuṭṭaḥ juṭṭau juṭṭāḥ
Vocativejuṭṭa juṭṭau juṭṭāḥ
Accusativejuṭṭam juṭṭau juṭṭān
Instrumentaljuṭṭena juṭṭābhyām juṭṭaiḥ juṭṭebhiḥ
Dativejuṭṭāya juṭṭābhyām juṭṭebhyaḥ
Ablativejuṭṭāt juṭṭābhyām juṭṭebhyaḥ
Genitivejuṭṭasya juṭṭayoḥ juṭṭānām
Locativejuṭṭe juṭṭayoḥ juṭṭeṣu

Compound juṭṭa -

Adverb -juṭṭam -juṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria