Declension table of ?juṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejuṣyamāṇā juṣyamāṇe juṣyamāṇāḥ
Vocativejuṣyamāṇe juṣyamāṇe juṣyamāṇāḥ
Accusativejuṣyamāṇām juṣyamāṇe juṣyamāṇāḥ
Instrumentaljuṣyamāṇayā juṣyamāṇābhyām juṣyamāṇābhiḥ
Dativejuṣyamāṇāyai juṣyamāṇābhyām juṣyamāṇābhyaḥ
Ablativejuṣyamāṇāyāḥ juṣyamāṇābhyām juṣyamāṇābhyaḥ
Genitivejuṣyamāṇāyāḥ juṣyamāṇayoḥ juṣyamāṇānām
Locativejuṣyamāṇāyām juṣyamāṇayoḥ juṣyamāṇāsu

Adverb -juṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria