Declension table of ?juṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejuṣyamāṇam juṣyamāṇe juṣyamāṇāni
Vocativejuṣyamāṇa juṣyamāṇe juṣyamāṇāni
Accusativejuṣyamāṇam juṣyamāṇe juṣyamāṇāni
Instrumentaljuṣyamāṇena juṣyamāṇābhyām juṣyamāṇaiḥ
Dativejuṣyamāṇāya juṣyamāṇābhyām juṣyamāṇebhyaḥ
Ablativejuṣyamāṇāt juṣyamāṇābhyām juṣyamāṇebhyaḥ
Genitivejuṣyamāṇasya juṣyamāṇayoḥ juṣyamāṇānām
Locativejuṣyamāṇe juṣyamāṇayoḥ juṣyamāṇeṣu

Compound juṣyamāṇa -

Adverb -juṣyamāṇam -juṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria