Declension table of ?juṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejuṣyamāṇaḥ juṣyamāṇau juṣyamāṇāḥ
Vocativejuṣyamāṇa juṣyamāṇau juṣyamāṇāḥ
Accusativejuṣyamāṇam juṣyamāṇau juṣyamāṇān
Instrumentaljuṣyamāṇena juṣyamāṇābhyām juṣyamāṇaiḥ juṣyamāṇebhiḥ
Dativejuṣyamāṇāya juṣyamāṇābhyām juṣyamāṇebhyaḥ
Ablativejuṣyamāṇāt juṣyamāṇābhyām juṣyamāṇebhyaḥ
Genitivejuṣyamāṇasya juṣyamāṇayoḥ juṣyamāṇānām
Locativejuṣyamāṇe juṣyamāṇayoḥ juṣyamāṇeṣu

Compound juṣyamāṇa -

Adverb -juṣyamāṇam -juṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria