Declension table of ?juṣkapura

Deva

NeuterSingularDualPlural
Nominativejuṣkapuram juṣkapure juṣkapurāṇi
Vocativejuṣkapura juṣkapure juṣkapurāṇi
Accusativejuṣkapuram juṣkapure juṣkapurāṇi
Instrumentaljuṣkapureṇa juṣkapurābhyām juṣkapuraiḥ
Dativejuṣkapurāya juṣkapurābhyām juṣkapurebhyaḥ
Ablativejuṣkapurāt juṣkapurābhyām juṣkapurebhyaḥ
Genitivejuṣkapurasya juṣkapurayoḥ juṣkapurāṇām
Locativejuṣkapure juṣkapurayoḥ juṣkapureṣu

Compound juṣkapura -

Adverb -juṣkapuram -juṣkapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria