Declension table of ?juṣamāṇā

Deva

FeminineSingularDualPlural
Nominativejuṣamāṇā juṣamāṇe juṣamāṇāḥ
Vocativejuṣamāṇe juṣamāṇe juṣamāṇāḥ
Accusativejuṣamāṇām juṣamāṇe juṣamāṇāḥ
Instrumentaljuṣamāṇayā juṣamāṇābhyām juṣamāṇābhiḥ
Dativejuṣamāṇāyai juṣamāṇābhyām juṣamāṇābhyaḥ
Ablativejuṣamāṇāyāḥ juṣamāṇābhyām juṣamāṇābhyaḥ
Genitivejuṣamāṇāyāḥ juṣamāṇayoḥ juṣamāṇānām
Locativejuṣamāṇāyām juṣamāṇayoḥ juṣamāṇāsu

Adverb -juṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria