Declension table of ?juṣamāṇa

Deva

NeuterSingularDualPlural
Nominativejuṣamāṇam juṣamāṇe juṣamāṇāni
Vocativejuṣamāṇa juṣamāṇe juṣamāṇāni
Accusativejuṣamāṇam juṣamāṇe juṣamāṇāni
Instrumentaljuṣamāṇena juṣamāṇābhyām juṣamāṇaiḥ
Dativejuṣamāṇāya juṣamāṇābhyām juṣamāṇebhyaḥ
Ablativejuṣamāṇāt juṣamāṇābhyām juṣamāṇebhyaḥ
Genitivejuṣamāṇasya juṣamāṇayoḥ juṣamāṇānām
Locativejuṣamāṇe juṣamāṇayoḥ juṣamāṇeṣu

Compound juṣamāṇa -

Adverb -juṣamāṇam -juṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria