Declension table of ?juṣamāṇa

Deva

MasculineSingularDualPlural
Nominativejuṣamāṇaḥ juṣamāṇau juṣamāṇāḥ
Vocativejuṣamāṇa juṣamāṇau juṣamāṇāḥ
Accusativejuṣamāṇam juṣamāṇau juṣamāṇān
Instrumentaljuṣamāṇena juṣamāṇābhyām juṣamāṇaiḥ juṣamāṇebhiḥ
Dativejuṣamāṇāya juṣamāṇābhyām juṣamāṇebhyaḥ
Ablativejuṣamāṇāt juṣamāṇābhyām juṣamāṇebhyaḥ
Genitivejuṣamāṇasya juṣamāṇayoḥ juṣamāṇānām
Locativejuṣamāṇe juṣamāṇayoḥ juṣamāṇeṣu

Compound juṣamāṇa -

Adverb -juṣamāṇam -juṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria