Declension table of ?juṣṭavatī

Deva

FeminineSingularDualPlural
Nominativejuṣṭavatī juṣṭavatyau juṣṭavatyaḥ
Vocativejuṣṭavati juṣṭavatyau juṣṭavatyaḥ
Accusativejuṣṭavatīm juṣṭavatyau juṣṭavatīḥ
Instrumentaljuṣṭavatyā juṣṭavatībhyām juṣṭavatībhiḥ
Dativejuṣṭavatyai juṣṭavatībhyām juṣṭavatībhyaḥ
Ablativejuṣṭavatyāḥ juṣṭavatībhyām juṣṭavatībhyaḥ
Genitivejuṣṭavatyāḥ juṣṭavatyoḥ juṣṭavatīnām
Locativejuṣṭavatyām juṣṭavatyoḥ juṣṭavatīṣu

Compound juṣṭavati - juṣṭavatī -

Adverb -juṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria