Declension table of ?juṣṭavat

Deva

MasculineSingularDualPlural
Nominativejuṣṭavān juṣṭavantau juṣṭavantaḥ
Vocativejuṣṭavan juṣṭavantau juṣṭavantaḥ
Accusativejuṣṭavantam juṣṭavantau juṣṭavataḥ
Instrumentaljuṣṭavatā juṣṭavadbhyām juṣṭavadbhiḥ
Dativejuṣṭavate juṣṭavadbhyām juṣṭavadbhyaḥ
Ablativejuṣṭavataḥ juṣṭavadbhyām juṣṭavadbhyaḥ
Genitivejuṣṭavataḥ juṣṭavatoḥ juṣṭavatām
Locativejuṣṭavati juṣṭavatoḥ juṣṭavatsu

Compound juṣṭavat -

Adverb -juṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria