Declension table of ?juṣṭā

Deva

FeminineSingularDualPlural
Nominativejuṣṭā juṣṭe juṣṭāḥ
Vocativejuṣṭe juṣṭe juṣṭāḥ
Accusativejuṣṭām juṣṭe juṣṭāḥ
Instrumentaljuṣṭayā juṣṭābhyām juṣṭābhiḥ
Dativejuṣṭāyai juṣṭābhyām juṣṭābhyaḥ
Ablativejuṣṭāyāḥ juṣṭābhyām juṣṭābhyaḥ
Genitivejuṣṭāyāḥ juṣṭayoḥ juṣṭānām
Locativejuṣṭāyām juṣṭayoḥ juṣṭāsu

Adverb -juṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria