Declension table of juṣṭa

Deva

MasculineSingularDualPlural
Nominativejuṣṭaḥ juṣṭau juṣṭāḥ
Vocativejuṣṭa juṣṭau juṣṭāḥ
Accusativejuṣṭam juṣṭau juṣṭān
Instrumentaljuṣṭena juṣṭābhyām juṣṭaiḥ juṣṭebhiḥ
Dativejuṣṭāya juṣṭābhyām juṣṭebhyaḥ
Ablativejuṣṭāt juṣṭābhyām juṣṭebhyaḥ
Genitivejuṣṭasya juṣṭayoḥ juṣṭānām
Locativejuṣṭe juṣṭayoḥ juṣṭeṣu

Compound juṣṭa -

Adverb -juṣṭam -juṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria