Declension table of ?juḍyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | juḍyamānā | juḍyamāne | juḍyamānāḥ |
Vocative | juḍyamāne | juḍyamāne | juḍyamānāḥ |
Accusative | juḍyamānām | juḍyamāne | juḍyamānāḥ |
Instrumental | juḍyamānayā | juḍyamānābhyām | juḍyamānābhiḥ |
Dative | juḍyamānāyai | juḍyamānābhyām | juḍyamānābhyaḥ |
Ablative | juḍyamānāyāḥ | juḍyamānābhyām | juḍyamānābhyaḥ |
Genitive | juḍyamānāyāḥ | juḍyamānayoḥ | juḍyamānānām |
Locative | juḍyamānāyām | juḍyamānayoḥ | juḍyamānāsu |