Declension table of ?juḍyamānā

Deva

FeminineSingularDualPlural
Nominativejuḍyamānā juḍyamāne juḍyamānāḥ
Vocativejuḍyamāne juḍyamāne juḍyamānāḥ
Accusativejuḍyamānām juḍyamāne juḍyamānāḥ
Instrumentaljuḍyamānayā juḍyamānābhyām juḍyamānābhiḥ
Dativejuḍyamānāyai juḍyamānābhyām juḍyamānābhyaḥ
Ablativejuḍyamānāyāḥ juḍyamānābhyām juḍyamānābhyaḥ
Genitivejuḍyamānāyāḥ juḍyamānayoḥ juḍyamānānām
Locativejuḍyamānāyām juḍyamānayoḥ juḍyamānāsu

Adverb -juḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria