Declension table of ?juḍyamāna

Deva

NeuterSingularDualPlural
Nominativejuḍyamānam juḍyamāne juḍyamānāni
Vocativejuḍyamāna juḍyamāne juḍyamānāni
Accusativejuḍyamānam juḍyamāne juḍyamānāni
Instrumentaljuḍyamānena juḍyamānābhyām juḍyamānaiḥ
Dativejuḍyamānāya juḍyamānābhyām juḍyamānebhyaḥ
Ablativejuḍyamānāt juḍyamānābhyām juḍyamānebhyaḥ
Genitivejuḍyamānasya juḍyamānayoḥ juḍyamānānām
Locativejuḍyamāne juḍyamānayoḥ juḍyamāneṣu

Compound juḍyamāna -

Adverb -juḍyamānam -juḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria