Declension table of ?juḍyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | juḍyamānam | juḍyamāne | juḍyamānāni |
Vocative | juḍyamāna | juḍyamāne | juḍyamānāni |
Accusative | juḍyamānam | juḍyamāne | juḍyamānāni |
Instrumental | juḍyamānena | juḍyamānābhyām | juḍyamānaiḥ |
Dative | juḍyamānāya | juḍyamānābhyām | juḍyamānebhyaḥ |
Ablative | juḍyamānāt | juḍyamānābhyām | juḍyamānebhyaḥ |
Genitive | juḍyamānasya | juḍyamānayoḥ | juḍyamānānām |
Locative | juḍyamāne | juḍyamānayoḥ | juḍyamāneṣu |