Declension table of ?juḍyamāna

Deva

MasculineSingularDualPlural
Nominativejuḍyamānaḥ juḍyamānau juḍyamānāḥ
Vocativejuḍyamāna juḍyamānau juḍyamānāḥ
Accusativejuḍyamānam juḍyamānau juḍyamānān
Instrumentaljuḍyamānena juḍyamānābhyām juḍyamānaiḥ juḍyamānebhiḥ
Dativejuḍyamānāya juḍyamānābhyām juḍyamānebhyaḥ
Ablativejuḍyamānāt juḍyamānābhyām juḍyamānebhyaḥ
Genitivejuḍyamānasya juḍyamānayoḥ juḍyamānānām
Locativejuḍyamāne juḍyamānayoḥ juḍyamāneṣu

Compound juḍyamāna -

Adverb -juḍyamānam -juḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria