Declension table of ?juḍya

Deva

MasculineSingularDualPlural
Nominativejuḍyaḥ juḍyau juḍyāḥ
Vocativejuḍya juḍyau juḍyāḥ
Accusativejuḍyam juḍyau juḍyān
Instrumentaljuḍyena juḍyābhyām juḍyaiḥ juḍyebhiḥ
Dativejuḍyāya juḍyābhyām juḍyebhyaḥ
Ablativejuḍyāt juḍyābhyām juḍyebhyaḥ
Genitivejuḍyasya juḍyayoḥ juḍyānām
Locativejuḍye juḍyayoḥ juḍyeṣu

Compound juḍya -

Adverb -juḍyam -juḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria