Declension table of ?juḍitavatī

Deva

FeminineSingularDualPlural
Nominativejuḍitavatī juḍitavatyau juḍitavatyaḥ
Vocativejuḍitavati juḍitavatyau juḍitavatyaḥ
Accusativejuḍitavatīm juḍitavatyau juḍitavatīḥ
Instrumentaljuḍitavatyā juḍitavatībhyām juḍitavatībhiḥ
Dativejuḍitavatyai juḍitavatībhyām juḍitavatībhyaḥ
Ablativejuḍitavatyāḥ juḍitavatībhyām juḍitavatībhyaḥ
Genitivejuḍitavatyāḥ juḍitavatyoḥ juḍitavatīnām
Locativejuḍitavatyām juḍitavatyoḥ juḍitavatīṣu

Compound juḍitavati - juḍitavatī -

Adverb -juḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria