Declension table of ?juḍitavat

Deva

NeuterSingularDualPlural
Nominativejuḍitavat juḍitavantī juḍitavatī juḍitavanti
Vocativejuḍitavat juḍitavantī juḍitavatī juḍitavanti
Accusativejuḍitavat juḍitavantī juḍitavatī juḍitavanti
Instrumentaljuḍitavatā juḍitavadbhyām juḍitavadbhiḥ
Dativejuḍitavate juḍitavadbhyām juḍitavadbhyaḥ
Ablativejuḍitavataḥ juḍitavadbhyām juḍitavadbhyaḥ
Genitivejuḍitavataḥ juḍitavatoḥ juḍitavatām
Locativejuḍitavati juḍitavatoḥ juḍitavatsu

Adverb -juḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria