Declension table of ?juñcyā

Deva

FeminineSingularDualPlural
Nominativejuñcyā juñcye juñcyāḥ
Vocativejuñcye juñcye juñcyāḥ
Accusativejuñcyām juñcye juñcyāḥ
Instrumentaljuñcyayā juñcyābhyām juñcyābhiḥ
Dativejuñcyāyai juñcyābhyām juñcyābhyaḥ
Ablativejuñcyāyāḥ juñcyābhyām juñcyābhyaḥ
Genitivejuñcyāyāḥ juñcyayoḥ juñcyānām
Locativejuñcyāyām juñcyayoḥ juñcyāsu

Adverb -juñcyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria