Declension table of ?juñcitavyā

Deva

FeminineSingularDualPlural
Nominativejuñcitavyā juñcitavye juñcitavyāḥ
Vocativejuñcitavye juñcitavye juñcitavyāḥ
Accusativejuñcitavyām juñcitavye juñcitavyāḥ
Instrumentaljuñcitavyayā juñcitavyābhyām juñcitavyābhiḥ
Dativejuñcitavyāyai juñcitavyābhyām juñcitavyābhyaḥ
Ablativejuñcitavyāyāḥ juñcitavyābhyām juñcitavyābhyaḥ
Genitivejuñcitavyāyāḥ juñcitavyayoḥ juñcitavyānām
Locativejuñcitavyāyām juñcitavyayoḥ juñcitavyāsu

Adverb -juñcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria