Declension table of ?juñcitavya

Deva

MasculineSingularDualPlural
Nominativejuñcitavyaḥ juñcitavyau juñcitavyāḥ
Vocativejuñcitavya juñcitavyau juñcitavyāḥ
Accusativejuñcitavyam juñcitavyau juñcitavyān
Instrumentaljuñcitavyena juñcitavyābhyām juñcitavyaiḥ juñcitavyebhiḥ
Dativejuñcitavyāya juñcitavyābhyām juñcitavyebhyaḥ
Ablativejuñcitavyāt juñcitavyābhyām juñcitavyebhyaḥ
Genitivejuñcitavyasya juñcitavyayoḥ juñcitavyānām
Locativejuñcitavye juñcitavyayoḥ juñcitavyeṣu

Compound juñcitavya -

Adverb -juñcitavyam -juñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria