Declension table of ?juñcitavat

Deva

MasculineSingularDualPlural
Nominativejuñcitavān juñcitavantau juñcitavantaḥ
Vocativejuñcitavan juñcitavantau juñcitavantaḥ
Accusativejuñcitavantam juñcitavantau juñcitavataḥ
Instrumentaljuñcitavatā juñcitavadbhyām juñcitavadbhiḥ
Dativejuñcitavate juñcitavadbhyām juñcitavadbhyaḥ
Ablativejuñcitavataḥ juñcitavadbhyām juñcitavadbhyaḥ
Genitivejuñcitavataḥ juñcitavatoḥ juñcitavatām
Locativejuñcitavati juñcitavatoḥ juñcitavatsu

Compound juñcitavat -

Adverb -juñcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria