Declension table of ?juñcitā

Deva

FeminineSingularDualPlural
Nominativejuñcitā juñcite juñcitāḥ
Vocativejuñcite juñcite juñcitāḥ
Accusativejuñcitām juñcite juñcitāḥ
Instrumentaljuñcitayā juñcitābhyām juñcitābhiḥ
Dativejuñcitāyai juñcitābhyām juñcitābhyaḥ
Ablativejuñcitāyāḥ juñcitābhyām juñcitābhyaḥ
Genitivejuñcitāyāḥ juñcitayoḥ juñcitānām
Locativejuñcitāyām juñcitayoḥ juñcitāsu

Adverb -juñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria