Declension table of ?juñcita

Deva

MasculineSingularDualPlural
Nominativejuñcitaḥ juñcitau juñcitāḥ
Vocativejuñcita juñcitau juñcitāḥ
Accusativejuñcitam juñcitau juñcitān
Instrumentaljuñcitena juñcitābhyām juñcitaiḥ juñcitebhiḥ
Dativejuñcitāya juñcitābhyām juñcitebhyaḥ
Ablativejuñcitāt juñcitābhyām juñcitebhyaḥ
Genitivejuñcitasya juñcitayoḥ juñcitānām
Locativejuñcite juñcitayoḥ juñciteṣu

Compound juñcita -

Adverb -juñcitam -juñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria