Declension table of ?juñciṣyantī

Deva

FeminineSingularDualPlural
Nominativejuñciṣyantī juñciṣyantyau juñciṣyantyaḥ
Vocativejuñciṣyanti juñciṣyantyau juñciṣyantyaḥ
Accusativejuñciṣyantīm juñciṣyantyau juñciṣyantīḥ
Instrumentaljuñciṣyantyā juñciṣyantībhyām juñciṣyantībhiḥ
Dativejuñciṣyantyai juñciṣyantībhyām juñciṣyantībhyaḥ
Ablativejuñciṣyantyāḥ juñciṣyantībhyām juñciṣyantībhyaḥ
Genitivejuñciṣyantyāḥ juñciṣyantyoḥ juñciṣyantīnām
Locativejuñciṣyantyām juñciṣyantyoḥ juñciṣyantīṣu

Compound juñciṣyanti - juñciṣyantī -

Adverb -juñciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria