Declension table of ?juñciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejuñciṣyamāṇam juñciṣyamāṇe juñciṣyamāṇāni
Vocativejuñciṣyamāṇa juñciṣyamāṇe juñciṣyamāṇāni
Accusativejuñciṣyamāṇam juñciṣyamāṇe juñciṣyamāṇāni
Instrumentaljuñciṣyamāṇena juñciṣyamāṇābhyām juñciṣyamāṇaiḥ
Dativejuñciṣyamāṇāya juñciṣyamāṇābhyām juñciṣyamāṇebhyaḥ
Ablativejuñciṣyamāṇāt juñciṣyamāṇābhyām juñciṣyamāṇebhyaḥ
Genitivejuñciṣyamāṇasya juñciṣyamāṇayoḥ juñciṣyamāṇānām
Locativejuñciṣyamāṇe juñciṣyamāṇayoḥ juñciṣyamāṇeṣu

Compound juñciṣyamāṇa -

Adverb -juñciṣyamāṇam -juñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria