सुबन्तावली ?जुञ्चयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजुञ्चयितव्यः जुञ्चयितव्यौ जुञ्चयितव्याः
सम्बोधनम्जुञ्चयितव्य जुञ्चयितव्यौ जुञ्चयितव्याः
द्वितीयाजुञ्चयितव्यम् जुञ्चयितव्यौ जुञ्चयितव्यान्
तृतीयाजुञ्चयितव्येन जुञ्चयितव्याभ्याम् जुञ्चयितव्यैः जुञ्चयितव्येभिः
चतुर्थीजुञ्चयितव्याय जुञ्चयितव्याभ्याम् जुञ्चयितव्येभ्यः
पञ्चमीजुञ्चयितव्यात् जुञ्चयितव्याभ्याम् जुञ्चयितव्येभ्यः
षष्ठीजुञ्चयितव्यस्य जुञ्चयितव्ययोः जुञ्चयितव्यानाम्
सप्तमीजुञ्चयितव्ये जुञ्चयितव्ययोः जुञ्चयितव्येषु

समास जुञ्चयितव्य

अव्यय ॰जुञ्चयितव्यम् ॰जुञ्चयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria