Declension table of ?juñcayitavya

Deva

MasculineSingularDualPlural
Nominativejuñcayitavyaḥ juñcayitavyau juñcayitavyāḥ
Vocativejuñcayitavya juñcayitavyau juñcayitavyāḥ
Accusativejuñcayitavyam juñcayitavyau juñcayitavyān
Instrumentaljuñcayitavyena juñcayitavyābhyām juñcayitavyaiḥ juñcayitavyebhiḥ
Dativejuñcayitavyāya juñcayitavyābhyām juñcayitavyebhyaḥ
Ablativejuñcayitavyāt juñcayitavyābhyām juñcayitavyebhyaḥ
Genitivejuñcayitavyasya juñcayitavyayoḥ juñcayitavyānām
Locativejuñcayitavye juñcayitavyayoḥ juñcayitavyeṣu

Compound juñcayitavya -

Adverb -juñcayitavyam -juñcayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria