सुबन्तावली ?जुञ्चयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजुञ्चयिष्यन्ती जुञ्चयिष्यन्त्यौ जुञ्चयिष्यन्त्यः
सम्बोधनम्जुञ्चयिष्यन्ति जुञ्चयिष्यन्त्यौ जुञ्चयिष्यन्त्यः
द्वितीयाजुञ्चयिष्यन्तीम् जुञ्चयिष्यन्त्यौ जुञ्चयिष्यन्तीः
तृतीयाजुञ्चयिष्यन्त्या जुञ्चयिष्यन्तीभ्याम् जुञ्चयिष्यन्तीभिः
चतुर्थीजुञ्चयिष्यन्त्यै जुञ्चयिष्यन्तीभ्याम् जुञ्चयिष्यन्तीभ्यः
पञ्चमीजुञ्चयिष्यन्त्याः जुञ्चयिष्यन्तीभ्याम् जुञ्चयिष्यन्तीभ्यः
षष्ठीजुञ्चयिष्यन्त्याः जुञ्चयिष्यन्त्योः जुञ्चयिष्यन्तीनाम्
सप्तमीजुञ्चयिष्यन्त्याम् जुञ्चयिष्यन्त्योः जुञ्चयिष्यन्तीषु

समास जुञ्चयिष्यन्ति जुञ्चयिष्यन्ती

अव्यय ॰जुञ्चयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria