Declension table of ?juñcayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejuñcayiṣyamāṇam juñcayiṣyamāṇe juñcayiṣyamāṇāni
Vocativejuñcayiṣyamāṇa juñcayiṣyamāṇe juñcayiṣyamāṇāni
Accusativejuñcayiṣyamāṇam juñcayiṣyamāṇe juñcayiṣyamāṇāni
Instrumentaljuñcayiṣyamāṇena juñcayiṣyamāṇābhyām juñcayiṣyamāṇaiḥ
Dativejuñcayiṣyamāṇāya juñcayiṣyamāṇābhyām juñcayiṣyamāṇebhyaḥ
Ablativejuñcayiṣyamāṇāt juñcayiṣyamāṇābhyām juñcayiṣyamāṇebhyaḥ
Genitivejuñcayiṣyamāṇasya juñcayiṣyamāṇayoḥ juñcayiṣyamāṇānām
Locativejuñcayiṣyamāṇe juñcayiṣyamāṇayoḥ juñcayiṣyamāṇeṣu

Compound juñcayiṣyamāṇa -

Adverb -juñcayiṣyamāṇam -juñcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria