Declension table of ?juñcayantī

Deva

FeminineSingularDualPlural
Nominativejuñcayantī juñcayantyau juñcayantyaḥ
Vocativejuñcayanti juñcayantyau juñcayantyaḥ
Accusativejuñcayantīm juñcayantyau juñcayantīḥ
Instrumentaljuñcayantyā juñcayantībhyām juñcayantībhiḥ
Dativejuñcayantyai juñcayantībhyām juñcayantībhyaḥ
Ablativejuñcayantyāḥ juñcayantībhyām juñcayantībhyaḥ
Genitivejuñcayantyāḥ juñcayantyoḥ juñcayantīnām
Locativejuñcayantyām juñcayantyoḥ juñcayantīṣu

Compound juñcayanti - juñcayantī -

Adverb -juñcayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria