Declension table of ?juñcantī

Deva

FeminineSingularDualPlural
Nominativejuñcantī juñcantyau juñcantyaḥ
Vocativejuñcanti juñcantyau juñcantyaḥ
Accusativejuñcantīm juñcantyau juñcantīḥ
Instrumentaljuñcantyā juñcantībhyām juñcantībhiḥ
Dativejuñcantyai juñcantībhyām juñcantībhyaḥ
Ablativejuñcantyāḥ juñcantībhyām juñcantībhyaḥ
Genitivejuñcantyāḥ juñcantyoḥ juñcantīnām
Locativejuñcantyām juñcantyoḥ juñcantīṣu

Compound juñcanti - juñcantī -

Adverb -juñcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria