Declension table of ?juñcanīya

Deva

MasculineSingularDualPlural
Nominativejuñcanīyaḥ juñcanīyau juñcanīyāḥ
Vocativejuñcanīya juñcanīyau juñcanīyāḥ
Accusativejuñcanīyam juñcanīyau juñcanīyān
Instrumentaljuñcanīyena juñcanīyābhyām juñcanīyaiḥ juñcanīyebhiḥ
Dativejuñcanīyāya juñcanīyābhyām juñcanīyebhyaḥ
Ablativejuñcanīyāt juñcanīyābhyām juñcanīyebhyaḥ
Genitivejuñcanīyasya juñcanīyayoḥ juñcanīyānām
Locativejuñcanīye juñcanīyayoḥ juñcanīyeṣu

Compound juñcanīya -

Adverb -juñcanīyam -juñcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria