Declension table of ?jrayitavatī

Deva

FeminineSingularDualPlural
Nominativejrayitavatī jrayitavatyau jrayitavatyaḥ
Vocativejrayitavati jrayitavatyau jrayitavatyaḥ
Accusativejrayitavatīm jrayitavatyau jrayitavatīḥ
Instrumentaljrayitavatyā jrayitavatībhyām jrayitavatībhiḥ
Dativejrayitavatyai jrayitavatībhyām jrayitavatībhyaḥ
Ablativejrayitavatyāḥ jrayitavatībhyām jrayitavatībhyaḥ
Genitivejrayitavatyāḥ jrayitavatyoḥ jrayitavatīnām
Locativejrayitavatyām jrayitavatyoḥ jrayitavatīṣu

Compound jrayitavati - jrayitavatī -

Adverb -jrayitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria