Declension table of ?jrayita

Deva

MasculineSingularDualPlural
Nominativejrayitaḥ jrayitau jrayitāḥ
Vocativejrayita jrayitau jrayitāḥ
Accusativejrayitam jrayitau jrayitān
Instrumentaljrayitena jrayitābhyām jrayitaiḥ jrayitebhiḥ
Dativejrayitāya jrayitābhyām jrayitebhyaḥ
Ablativejrayitāt jrayitābhyām jrayitebhyaḥ
Genitivejrayitasya jrayitayoḥ jrayitānām
Locativejrayite jrayitayoḥ jrayiteṣu

Compound jrayita -

Adverb -jrayitam -jrayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria